B 542-6 Bhairavāṣṭaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 542/6
Title: Bhairavāṣṭaka
Dimensions: 21.5 x 9.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1411
Remarks:


Reel No. B 542-6 Inventory No.: 9468

Title Bhairavāṣṭaka

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.5 x 9.5 cm

Folios 5

Lines per Folio 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation bhaira and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 1/1411

Manuscript Features

There are two exposures of fols. 2v–3r.

Excerpts

Beginning

śrīgaṇeśāya nama[ḥ]

oṁ ase (!) śrībhairavāṣṭakastotramaṃtrasya i(!)śvara ṛṣi[r] bhairavo devatā anuṣṭup chaṃda[ḥ] mama sarvakāmanāsirddhe(!)the jape viniyogaḥ

oṁ kaṃ aṃguṣṭhābhyāṃ nama[ḥ]

oṁ haṃ tarjja[nī]bhyāṃ nama[ḥ]

oṁ khaṃ madhyamābhyāṃ nama[ḥ]

oṁ saṃ anāmikābhyāṃ nama[ḥ] (fol. 1v1–5)

End

haṃ haṃ haṃ ⟨haṃ⟩ haṃsarūpaṃ hasitakaha⟨kaha⟩kahaṃ muktidaṃ di(!)rghahāsyaṃ

thaṃ thaṃ thaṃ thānarūpaṃ śirakapilajatā(!)baṃdhabaṃdhāgrahastaṃ

ṭaṃ ṭaṃ ṭaṃ ṭaṃkāravarṇaṃ tridaśadaladalāṃ kāmada[r]popahāraṃ

bhauṃ bhauṃ bhauṃ bhū⟨ṭa⟩[ta]nāthaṃ praṇamata satataṃ bhairavaṃ kṣetrapāla[ṃ] 8

bhairavāṣṭakam idaṃ puṃṇeṃ (!) ṣa[ṇ]māsaṃ p[r]apaṭhen nara[ḥ]

sa yāti paramaṃ (sthānaṃ) yatra devo maheśvara[ḥ] 9 (fol. 5v1–6)

Colophon

iti śrīkā[śī]ṣaṃṇḍe bhairavāṣṭakaṃ saṃpūrṇaṃ samāp⟨a⟩taṃ śubham ❁ śubham ○ (fol. 5v6–7)

Microfilm Details

Reel No. B 542/6

Date of Filming 12-11-1973

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 16-06-2009

Bibliography