B 542-6 Bhairavāṣṭaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 542/6
Title: Bhairavāṣṭaka
Dimensions: 21.5 x 9.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1411
Remarks:
Reel No. B 542-6 Inventory No.: 9468
Title Bhairavāṣṭaka
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.5 x 9.5 cm
Folios 5
Lines per Folio 7
Foliation figures on the verso; in the upper left-hand margin under the abbreviation bhaira and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 1/1411
Manuscript Features
There are two exposures of fols. 2v–3r.
Excerpts
Beginning
śrīgaṇeśāya nama[ḥ]
oṁ ase (!) śrībhairavāṣṭakastotramaṃtrasya i(!)śvara ṛṣi[r] bhairavo devatā anuṣṭup chaṃda[ḥ] mama sarvakāmanāsirddhe(!)the jape viniyogaḥ
oṁ kaṃ aṃguṣṭhābhyāṃ nama[ḥ]
oṁ haṃ tarjja[nī]bhyāṃ nama[ḥ]
oṁ khaṃ madhyamābhyāṃ nama[ḥ]
oṁ saṃ anāmikābhyāṃ nama[ḥ] (fol. 1v1–5)
End
haṃ haṃ haṃ ⟨haṃ⟩ haṃsarūpaṃ hasitakaha⟨kaha⟩kahaṃ muktidaṃ di(!)rghahāsyaṃ
thaṃ thaṃ thaṃ thānarūpaṃ śirakapilajatā(!)baṃdhabaṃdhāgrahastaṃ
ṭaṃ ṭaṃ ṭaṃ ṭaṃkāravarṇaṃ tridaśadaladalāṃ kāmada[r]popahāraṃ
bhauṃ bhauṃ bhauṃ bhū⟨ṭa⟩[ta]nāthaṃ praṇamata satataṃ bhairavaṃ kṣetrapāla[ṃ] 8
bhairavāṣṭakam idaṃ puṃṇeṃ (!) ṣa[ṇ]māsaṃ p[r]apaṭhen nara[ḥ]
sa yāti paramaṃ (sthānaṃ) yatra devo maheśvara[ḥ] 9 (fol. 5v1–6)
Colophon
iti śrīkā[śī]ṣaṃṇḍe bhairavāṣṭakaṃ saṃpūrṇaṃ samāp⟨a⟩taṃ śubham ❁ śubham ○ (fol. 5v6–7)
Microfilm Details
Reel No. B 542/6
Date of Filming 12-11-1973
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 16-06-2009
Bibliography